Category Archives: પંડિત હરિપ્રસાદ ચૌરસિયા

श्री नन्दकुमाराष्टकं – શ્રી વલ્લભાચાર્ય

સ્વર – રવિન્દ્ર સાઠે, વાંસળી – પંડિત હરિપ્રસાદ ચૌરસિયા
આલબ્મ – Prarthana – Shri Krishna Vol. 1

સ્વર – શ્યામલ મુન્શી
સંગીત – શ્યામલ મુન્શી, સૌમિલ મુન્શી
પ્રસ્તાવના – તુષાર શુક્લ

સ્વર – દેવકી પંડિત (Raag Hansdhwani)
સંગીત – આશિત દેસાઇ, ચન્દુ મટ્ટાણી
આલબ્મ – Divine Chants Of Krishna

સ્વર – દીક્ષિત શરદ, ચિત્રા શરદ
સંગીત – દિપેશ દેસાઇ

सुन्दर गोपालं उरवनमालं नयन विशालं दुःख हरं,
वृन्दावन चन्द्रं आनंदकंदं परमानन्दं धरणिधरं ।
वल्लभ घनश्यामं पूरण कामं अत्यभिरामं प्रीतिकरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम ॥१॥

सुन्दरवारिज वदनं निर्जितमदनं आनन्दसदनं मुकुटधरं,
गुंजाकृतिहारं विपिनविहारं परमोदारं चीरहरम ।
वल्लभ पटपीतं कृतउपवीतं करनवनीतं विबुधवरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम ॥२॥

शोभित मुख धूलं यमुना कूलं निपट अतूलं सुखदतरं,
मुख मण्डित रेणुं चारित धेनुं बाजित वेणुं मधुर सुरम ।
वल्लभ अति विमलं शुभपदकमलं नखरुचि अमलं तिमिरहरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम ॥३॥

शिर मुकुट सुदेशं कुंचित केशं नटवरवेशं कामवरं,
मायाकृतमनुजं हलधर अनुजं प्रतिहदनुजं भारहरम ।
वल्लभ व्रजपालं सुभग सुचालं हित अनुकालं भाववरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम ॥४॥

इन्दीवरभासं प्रकट्सुरासं कुसुमविकासं वंशीधरं,
हृतमन्मथमानं रूपनिधानं कृतकलिगानं चित्तहरं ।
वल्लभ मृदुहासं कुंजनिवासं विविधविलासं केलिकरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम ॥५॥

अति परं प्रवीणं पालितदीनं भक्ताधीनं कर्मकरं,
मोहन मतिधीरं फणिबलवीरं हतपरवीरं तरलतरं ।
वल्लभ व्रजरमणं वारिजवदनं जलधरशमनं शैलधरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम ॥६॥

जलधरद्युतिअंगं ललितत्रिभंगं बहुकृतिरंगं रसिकवरं,
गोकुलपरिवारं मदनाकारं कुंजविहारं गूढनरम ।
वल्लभ व्रजचन्दं सुभग सुचन्दं कृताअनन्दं भ्रांतिहरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम ॥७॥

वंदित युग चरणं पावन करणं जगत उद्धरणं विमलधरं,
कालिय शिर गमनं कृत फणिनमनं घातित यमनं मृदुलतरं ।
वल्लभ दुःखहरणं निरमलचरणं अशरण शरणं मुक्तिकरं,
भज नंद कुमारं सर्वसुख सारं तत्वविचारं ब्रह्मपरम ॥८॥

– શ્રી વલ્લભાચાર્ય

(શબ્દો માટે આભાર – pushtimarg.wordpress.com)